A 420-19 Muhūrtamārtaṇḍa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 420/19
Title: Muhūrtamārtaṇḍa
Dimensions: 23.8 x 9 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2773
Remarks: A 880/7


Reel No. A 420-19 Inventory No. 44679

Title Muhūrttamārttaṇḍa

Subject jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 34. 0 x 9.0 cm

Folios 28

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation mu.mā. and in the lower right-hand margin upper the word rāma on the verso

Place of Deposit NAK

Accession No. 5/2773

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||   ||

siṃdūrollasitam ibheṃdravakram aṃbāṃ

śrīviṣṇuṃ viyaticarān (2) gurūn praṃamya ||

bahvarthaṃ vibudhamude laghuṃ muhūrtta-

mārttaṃḍaṃ sugamam ahaṃ tanomi siddhayai || (3) || 1 ||

yāmārddhaṃ kulikaṃ dinardhimavamaṃ (!) pūrvaṃ dalaṃ pārighaṃ

viṣṭiṃ vaidhṛtipātasaṃkramagaṇaṃ (4) gaṃḍāṃtam ekārgalam ||

kṛṣṇānaṃgacaturdinaṃ raviśaśikrāṃtyoḥ samatvaṃ khalāṃ

horāṃ (5) rātridinārdhake kṣayadinaṃ pitror jananyārttavaṃ || 2 || (fol. 1v1–5)

End

dvyasteṣṭādimayoḥ kakhenavasute trīśeṣṭapu(5)tre trikā-

dyeryaṃtyekabhave bhṛgor jñaprāśinoḥ śanyarkayor novyadhāḥ ||

viddro vyastaphalo bhaved di(6)vicaro hemāhi (!) viṃdhyāṃtare kheṭarkṣādvadhakhecaraṃ vigaṇayānyatrobhayaṃ janmabhāt || 3 ||   || (fol. 28v4–6)

Colophon

iti gocaraprakaraṇam ||     || (fol. 28v7)

Microfilm Details

Reel No. A 420/19

Date of Filming 08-08-1972

Exposures 31

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 07-06-2006

Bibliography